show the welcome speech in sanskrit language
#2

महाराणा प्रताप ( Sanskrit Essay on Maharana Pratap )
'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय ।मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ 'अकबर'इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् 'हल्दीघाटीयुद्धम्' इति नाम्ना प्रसिद्धम् अस्ति ।प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् ।
Reply

Important Note..!

If you are not satisfied with above reply ,..Please

ASK HERE

So that we will collect data for you and will made reply to the request....OR try below "QUICK REPLY" box to add a reply to this page
Popular Searches: welcome speech in sanskrit language in pdf, farewell speech in sanskrit shlok, speech in sanskrit for 6th class, speech of water conservation for sanskrit language, sanskrit slokas for welcome speech, very good sanskrit slokas for a welcome speech, sanskrit speech topics,

[-]
Quick Reply
Message
Type your reply to this message here.

Image Verification
Please enter the text contained within the image into the text box below it. This process is used to prevent automated spam bots.
Image Verification
(case insensitive)

Messages In This Thread
show the welcome speech in sanskrit language - by Guest - 04-10-2016, 12:03 PM
RE: show the welcome speech in sanskrit language - by ijasti - 05-10-2016, 09:54 AM

Possibly Related Threads...
Thread Author Replies Views Last Post
  fresher party anchoring speech with jokes in marathi 0 47,189 25-09-2023, 10:35 PM
Last Post:
  any sanskrit shlok on cleanliness with meaning 2 16,085 07-03-2019, 10:38 AM
Last Post:
  environment project for 12th standard in marathi language 0 9,806 12-01-2019, 07:46 PM
Last Post:
Heart project on air pollution in bengali language 2 7,736 25-11-2018, 12:51 PM
Last Post:
  Sanskrit Shlok on Sustainable Habitat or Development 0 9,243 21-11-2018, 10:37 PM
Last Post:
  is code 456 in hindi language 0 6,590 31-10-2018, 10:53 AM
Last Post: Guest
  10 lines on paropkar in sanskrit 0 15,688 28-10-2018, 06:03 PM
Last Post: Guest
  annual function speech in gujarati pdf 0 14,470 06-10-2018, 06:33 PM
Last Post: Guest
  annual function speech in gujarati pdf 0 14,523 06-10-2018, 06:31 PM
Last Post: Guest
  vote of thanks in kannada language 0 7,285 06-10-2018, 07:01 AM
Last Post: Guest

Forum Jump: